A 998-4 (Svacchandalalitabhairavatantra)

Manuscript culture infobox

Filmed in: A 998/4
Title: [Svacchandalalitabhairavatantra]
Dimensions: 30 x 4.7 cm x 124 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/691
Remarks:


Reel No. A 998-4

Inventory No. 73440

Title Svacchandalalitabhairavatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30.0 x 4.7 cm

Binding Hole 2

Folios 124

Lines per Folio 6

Foliation letters in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-691

Manuscript Features

The manuscript is incomplete and the folios are in disorder. Many are damaged so that the foliation is lost. In some cases the loss amounts to half the page.

The last folio on the microfilm ends: akṣareṣu kuto mokṣam ākāśe kusumaḥ kutaḥ || yāvad udgirate vācā. The other side of this folio is covered with writing by another hand.

The last extant folio seems to be no. 193. On the microfilm it is found on the 111th exposure.


Excerpts

Beginning

bhayātmakam proktam vyāpakaṃ sarvam indriyam ||
ātmo///

///rātmā paramātmā ca kathayāmi anukramāt ||

abudhaś ca budhaś caiva budhyamānas tathaiva ca |
prabuddhaḥ suprabu///

pradhānasya samāśritya sukhaduḥkhavivarjitaḥ ||
yadā tasmiṃ(!) sthito devi tadātmā tu sa ucyate ||

puryāṣṭakasamāyogāt paryaṭet sa///
/// sa vijñeyo nibaddhas tu śubhāśubhaiḥ |

buddhikarmendriyair yukto mahābhūtaiḥ samāvṛtaḥ |
bāhyātmā tu tadā devi viṣayān anurañjati || (fol. 2v1-4)


śvaram paramam padam ||
mauṣale kārake caiva māyātatvam prakīrttitam ||

kṣemīśa(!) brahmaṇaḥ svāmī teṣān tat paramam padam ||
taijīsavaimalānan(!) tu pra+ṇe ca dhruvam param ||

dīkṣājñānaviśuddhātmā dehānta(!) yāvat paryayā ||
kapālavratam āsthāya sve sve gacchanti te pade ||

sarvādhvānavinirmuktaṃ śaivānāñ ca +raṃ śivam ||
buddhitatvād ahaṅkāraḥ punarjātas tridhā priye ||

sātviko rājasāś caiva tāmasaś ca prakīrttitaḥ ||
bhūtādivaikṛtāś caiva tejasaś ca tridhā s.itāḥ || (fol. 2r1-4)


«Sub-Colophons»

iti svacchandalalitabhairave mahātantre mantrapīṭhe vijñānadīkṣasamayaḥ pañcamaḥ paṭalaḥ || || (exp. 003b1-2) (7789)

iti svacchandalalitabhairave mahātantre mantrapīṭhe adhivāsanavidhis tṛtīyapaṭalaḥ || || (fol. 30r2) (exp. 007b3) (7793)

iti svacchandalalitabhairave mahātantre mantrapīṭhe adhyātmakālaḥ saptamapaṭalaḥ || || (fol. 85r1-2) (exp. 028b1-2)

iti svaccha+++tabhairave mantrapīṭhe mahātantre sṛṣṭisthity ekādaśamaḥ paṭalaḥ || || (fol. 176v6-177r1) (exp. 092a6-092b1) (7878)

iti svacchandalalitabhairave mahātantre mantrapīṭhe mudrādhikāraś catu++++ṭalaḥ || || (fol. 192r1-2) (exp. 109b1-2) (7895)


End

tasyādhastād buddhitatvaṃ yadi syād darśayet priye ||
yadā guhyaṃ spṛśed bhadre ahaṅkāro pi devatā |

k/// +dhidevatā ||
ūrukau darśayed devi pavano sau vijānata ||

jānukau sa spṛśed yā tu tejaḥ samparikīrttitaḥ ||
jaghyau(!)padarśayed/// +jānata ||

śarīran darśayed devi sarvadevamayam priye ||
pūjāgnijapayuktasya dhyānāsaktasya mantriṇaḥ ||

samayācārayuktasya
kriyopetasya deveśi yoginyas tu varapradā
darśayanti mahādhvānan nānābhogasamanvitam ||

girirājasya deveśi yatra gatvā ///
samājñātāḥ śaktayas tu varānane ||

anyāś ca siddhayaś citrā adhamā madhyamottamāḥ |
anyataṃtrasamutthāyāḥ sādhayanti na saṃśa///

°taḥ proktam melakan tu varānane ||
satatābhyāsayogena dadanti caruṃ svakam ||

yasya samprāśanād devi vīreśasadṛśo bhavet ||
ta./// (fol. 193v1-6) (exp. 111) (7897)

Colophon

Microfilm Details

Reel No. A 998/4

Date of Filming 05-04-1985

Exposures 144

Used Copy Kathmandu

Type of Film positive (scanned)

Remarks Some folios have been filmed twice or more times: exp. 010 = 011 = 012 (= fol. 41v); 062-063; 080 = 081; 088 = 089; 092 = 093; 100 = 101 = 102 = 103; 117 = 118 = 119 = 120; 138 = 139 = 140

Catalogued by AM

Date 20-12-2010